संस्कृत — हिन्दी
अलकनन्दा — हिमालयपर्वतस्य एकं शिखरम्।; "अद्य पर्वतारोही दलः अलकनन्दां प्राप्तः।" (noun)
अलकनन्दा — हिमालयात् उद्भूता सा नदी या गङ्गोत्र्यां गङ्गायां मिलति।; "अलकनन्दा गङ्गायाः साहायिका नदी अस्ति।" (noun)
Monier–Williams
अलकनन्दा — {nandā} f. a young girl from eight to ten years old L##N. of a river that runs from the Himālaya mountains and falls into the Gaṅga MBh. i, 6456 VP
इन्हें भी देखें :
गरुडगङ्गा, गरुडगङ्गानदी;
गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री;