संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अलक्षणम्

बुरा लक्षण

bad sign

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अलक्षणम् — अशुभं चिह्नम्।; "गृहात् गमनसमये कस्यापि छिक्कनम् अलक्षणं मन्यते।" (noun)