अलिङ्ग
प्रकृति‚ लिंग अथवा विशेषतासूचक चिह्न के अभाव वाला
prakriti, having no sign or distinction
अलिङ्ग — लिङ्गरहितः।(स्त्रीत्वपुरुषत्वयोः चिह्नेन अथवा अन्येन चिह्नेन रहितः); "अलिङ्गात् शिवात् पञ्च ज्ञानेन्द्रियणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूताः मनस् स्थूलं सूक्ष्मं च जगत् इत्यादीनि उत्पद्यन्ते।" (adjective)
अलिङ्ग — {a-liṅga} n. absence of marks Comm. on Nyāyad., (mfn.) having no marks Nir. MuṇḍUp. &c##(in Gr.) having no gender
इन्हें भी देखें :