संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अलिङ्ग

प्रकृति‚ लिंग अथवा विशेषतासूचक चिह्न के अभाव वाला

prakriti, having no sign or distinction

विलोमः : लिङ्ग
पर्यायः : प्रकृतिः
उदाहरणम् : सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्‚ यो.सू. ४५ ।
विवरणम् : न लिङ्ग (नञ् तत्पुरुष)
शब्द-भेद : विशे.
संस्कृत — हिन्दी

अलिङ्ग — लिङ्गरहितः।(स्त्रीत्वपुरुषत्वयोः चिह्नेन अथवा अन्येन चिह्नेन रहितः); "अलिङ्गात् शिवात् पञ्च ज्ञानेन्द्रियणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूताः मनस् स्थूलं सूक्ष्मं च जगत् इत्यादीनि उत्पद्यन्ते।" (adjective)

Monier–Williams

अलिङ्ग — {a-liṅga} n. absence of marks Comm. on Nyāyad., (mfn.) having no marks Nir. MuṇḍUp. &c##(in Gr.) having no gender

इन्हें भी देखें : अलिङ्गिन्;