संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अलोकः — जगतः अभावः।; "अलोके सर्वम् अदृश्यं भवति।" (noun)

अलोकः — जैनशास्त्रानुसारेण तद् स्थानं यत्र केवलम् आकाशम् एव भवति नान्यद् किमपि।; "मोक्षप्रापकः एव अलोकं गच्छति।" (noun)