संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अलोहित, रक्तहीन, विशोणित — रक्तरहितः।; "मृत्योः पश्चात् इमम् अलोहितं शरीरं ज्वाल्यते भूमौ निधीयते वा।" (adjective)