संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवकीर्णिन्

खण्डित–ब्रह्मचर्य‚ भग्नव्रत

having broken his vow of chastity

शब्द-भेद : विशे.
संस्कृत — हिन्दी

अवकीर्णिन् — यस्य ब्रह्मचर्यं खण्डितम्।; "अवकीर्णी ब्रह्मचारी आश्रमात् निष्कासितः।" (adjective)

Monier–Williams

अवकीर्णिन् — {ava-kīrṇin} mfn. ( = {áva-kīrṇa}) who has violated his vow of chastity ĀśvŚr. &c