संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवकीलकः, रोधः, अवष्टम्भः — वस्तुनः छिद्रं रन्ध्रं वा आच्छादयितुं तस्मिन् स्थाप्यमानं वस्तु।; "अस्याः कूप्याः अवकीलकः शिथिलः अस्ति।" (noun)