संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवकृ, प्रस्तृ, आस्तृ — सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।; "कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।" (verb)