संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवक्र

जो टेढ़ा न हो, सीधा, सच्चा

not bending, simple, straight, honest

विवरणम् : न. त.
शब्द-भेद : विशे.
Monier–Williams

अवक्र — {a-vakra} mfn. not crooked, straight ĀśvŚr. &c##upright, honest

इन्हें भी देखें : अवक्रिया; अवक्रक्षिस्; अवक्रन्द्; अवक्रन्द; अवक्रन्दन; अवक्रम्; अवक्रमण; अवक्रान्ति; अवक्रोशः; केण्ट-आम्रः; गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्; ऋजु, आर्जवम्, अकुटिलता, अजिह्मता, सरलता;

These Also : degradation; degression; devolution; devolved; mercenary; mercenary soldier; supersession;