अवक्र
जो टेढ़ा न हो, सीधा, सच्चा
not bending, simple, straight, honest
Monier–Williams
अवक्र — {a-vakra} mfn. not crooked, straight ĀśvŚr. &c##upright, honest
इन्हें भी देखें :
अवक्रिया;
अवक्रक्षिस्;
अवक्रन्द्;
अवक्रन्द;
अवक्रन्दन;
अवक्रम्;
अवक्रमण;
अवक्रान्ति;
अवक्रोशः;
केण्ट-आम्रः;
गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्;
ऋजु, आर्जवम्, अकुटिलता, अजिह्मता, सरलता;
These Also :
degradation;
degression;
devolution;
devolved;
mercenary;
mercenary soldier;
supersession;