Monier–Williams
अवगण्ड — {ava-gaṇḍa} m. (= {yuva-gaṇḍa}, q.v.) a boil or pimple upon the face L
इन्हें भी देखें :
रुक्षता, रुक्षत्वम्, रौक्ष्यम्, पारुष्यम्;
सूक्ष्मगण्डः, अवगण्डः, क्षुद्रव्रणः, वरण्डः, वरण्डकः, रक्तस्पोटः, रक्तस्पोटकः, क्षुद्रस्फोटः, सूक्ष्मस्फोटः, रक्तपिण्डः तनुव्रणः, सूक्ष्मव्रणः, कच्छपिका, रक्तवरटी, रक्तवटी, पिडकः, पिडका, नरङ्गः, मुरमण्डः, इरावेल्लिका;