संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवघटरिका — घटः इव एकं प्राचीनं वाद्यम् यस्य शिखरे चर्म आनद्धम्।; "सः अवघटरिकायाः वादने निपुणः।" (noun)

Monier–Williams

अवघटरिका — {ava-ghaṭarikā} f. N. of a musical instrument ŚāṅkhŚr. (cf. {ghāṭarī}.)