संस्कृत — हिन्दी
अवतरणम् — विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।; "बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।" (noun)
इन्हें भी देखें :
आवर्तनम्, आक्रमणम्, आवेशः, अवतारः, अवतरणम्;
अवतरणम्, अवरोहणम्, अवरोहणी, अवरोह, अवस्कन्दनम्;
घट्टः, अवतरणम्, तीर्थम्, आयोगः;
भाषान्तरम्, भाषान्तरीकरणम्, अवतरणम्, अवतारः, विवरणम्, अनुवादः, छाया;