संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवतरणम् — विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।; "बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।" (noun)

इन्हें भी देखें : आवर्तनम्, आक्रमणम्, आवेशः, अवतारः, अवतरणम्; अवतरणम्, अवरोहणम्, अवरोहणी, अवरोह, अवस्कन्दनम्; घट्टः, अवतरणम्, तीर्थम्, आयोगः; भाषान्तरम्, भाषान्तरीकरणम्, अवतरणम्, अवतारः, विवरणम्, अनुवादः, छाया;