अवतारणम्
नीचे उतारना
to cause to descend
विवरणम् : णिजन्त (प्रेरणार्थक)
संस्कृत — हिन्दी
अवतारणम् — उपरिष्टात् अधोदिशम् आहरणम्।; "धूमिकायाः कारणात् विमानस्य अवतारणे काठिन्यम् अनुभूयते।" (noun)
इन्हें भी देखें :
भूतसंचारः, भूतसञ्चारः, भूतक्रान्तिः, भूतविक्रिया, भूताभिषङ्गः, भूतावेशः, भूतोपसर्गः, पिशाचबाधा, ग्रहणम्, अभिघर्षणम्, अभिधर्षणम्, अवतारणम्, आवेशनम्, ग्रहागमः;