संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवतारणम्

नीचे उतारना

to cause to descend

विवरणम् : णिजन्त (प्रेरणार्थक)
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अवतारणम् — उपरिष्टात् अधोदिशम् आहरणम्।; "धूमिकायाः कारणात् विमानस्य अवतारणे काठिन्यम् अनुभूयते।" (noun)

इन्हें भी देखें : भूतसंचारः, भूतसञ्चारः, भूतक्रान्तिः, भूतविक्रिया, भूताभिषङ्गः, भूतावेशः, भूतोपसर्गः, पिशाचबाधा, ग्रहणम्, अभिघर्षणम्, अभिधर्षणम्, अवतारणम्, आवेशनम्, ग्रहागमः;