अवतीर्ण
नीचे आया हुआ, उतरा हुआ
incarnated, having, come down
अवतीर्ण — alighted (adjective)
अवतीर्ण — उपरिष्टात् अधोदिशम् आगतः।; "इदानीम् एव अवतीर्णात् विमानयानात् यात्रिणः बहिः आगच्छन्ति।" (adjective)
अवतीर्ण — यः अवतरितः।; "यदा पृथिव्यां पापं वर्धते तदा ईश्वरः मनुष्यस्य रूपे अवतीर्णः भवति।" (adjective)
अवतीर्ण — {ava-tīrṇa} mfn. alighted, descended##got over (a disease) Kathās##translated L
इन्हें भी देखें :
These Also :