संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवतीर्ण

नीचे आया हुआ, उतरा हुआ

incarnated, having, come down

विवरणम् : भू. क. कृ
हिन्दी — अंग्रेजी

अवतीर्ण — alighted (adjective)

संस्कृत — हिन्दी

अवतीर्ण — उपरिष्टात् अधोदिशम् आगतः।; "इदानीम् एव अवतीर्णात् विमानयानात् यात्रिणः बहिः आगच्छन्ति।" (adjective)

अवतीर्ण — यः अवतरितः।; "यदा पृथिव्यां पापं वर्धते तदा ईश्वरः मनुष्यस्य रूपे अवतीर्णः भवति।" (adjective)

Monier–Williams

अवतीर्ण — {ava-tīrṇa} mfn. alighted, descended##got over (a disease) Kathās##translated L

इन्हें भी देखें : अवतीर्णर्ण; निर्झरः, झरः, वारिप्रवाहः, सरः, सरी, झा, जलनिर्गम; हिरण्यकशिपुः;

These Also : alighted;