संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवधिज्ञानम् — जैनधर्मानुसारेण दृष्टिपथात् अपि उत्तरत्र वर्तमानानां वस्तूनां प्रत्यक्षज्ञानम्।; "अवधिज्ञानात् पूर्वं सामान्यायाः सत्तायाः भ्रमः जायते।" (noun)