संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवध्य

न मारने योग्य, पवित्र

not to be killed, inviolable, sacred

विवरणम् : अ + वध् + यत्
शब्द-भेद : विशे.
संस्कृत — हिन्दी

अवध्य — यः केनापि हन्तुं न शक्यते।; "किम् एकोपि जीवः अवध्यः।" (adjective)

अवध्य — यस्य हननस्य विधानं नास्ति।; "हिन्दुधर्मानुसारेण गौः अवध्यः पशुः।" (adjective)

Monier–Williams

अवध्य — {a-vadhyá} mfn. not to be killed, inviolable VS. viii, 46 Mn. ix, 249, &c

अवध्य — {a-vadhyá} {a-vadhá}

इन्हें भी देखें : अवध्यता; अवध्यत्व; अवध्यै; अवध्यात; अवध्यान; अवध्यायिन्; अवध्येय; जनकल्याणविभागः; अवध्यः; गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी;