अवध्य
न मारने योग्य, पवित्र
not to be killed, inviolable, sacred
संस्कृत — हिन्दी
अवध्य — यः केनापि हन्तुं न शक्यते।; "किम् एकोपि जीवः अवध्यः।" (adjective)
अवध्य — यस्य हननस्य विधानं नास्ति।; "हिन्दुधर्मानुसारेण गौः अवध्यः पशुः।" (adjective)
Monier–Williams
अवध्य — {a-vadhyá} mfn. not to be killed, inviolable VS. viii, 46 Mn. ix, 249, &c
अवध्य — {a-vadhyá} {a-vadhá}
इन्हें भी देखें :
अवध्यता;
अवध्यत्व;
अवध्यै;
अवध्यात;
अवध्यान;
अवध्यायिन्;
अवध्येय;
जनकल्याणविभागः;
अवध्यः;
गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी;