संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवनमय, आनमय, नमय, वक्रीकृ — वस्तुविशेषस्य विशिष्य अकुटिलस्य आकारपरिवर्तनानुकूलः व्यापारः।; "सः लोहस्य यष्टिम् अवनमयति।" (verb)