संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवनम् — प्रबलतायाः कारणात् अन्यस्य इच्छानुसारं प्रवर्तनानुकूलः व्यापारः।; "सः अस्य क्षेत्रस्य उद्वर्धकः अस्ति अतः जनाः तस्य पुरतः अवनमन्ति।" (verb)

Monier–Williams

अवनम् — {ava-√nam} (p. {-namat}##ind. p. {-namya}) to bow, make a bow to BhP. Śiś. ix, 74 Kathās##(perf. Ā. 3. pl. {-nanāmire}) to bow down (as the head) MBh. i, 5336: Caus. (ind. p. {-nāmya}) to bend down MBh. iii, 10043 Hariv. 3685##to bend (a bow) MBh. viii, 4606

इन्हें भी देखें : अवनम्र; आनमित, आनामित; तर्पणम्, प्रीणनम्, अवनम्, आप्यायनम्; अवनम्, आनम्, नम्; ककुद्, स्थपुटः; प्रणामः, प्रमतिः, प्रणिपातः; रक्षणम्, रक्षा, रक्ष्णम्, पालनम्, त्राणम्, गुप्तिः, गोपनम्, अवनम्; अपनत, नत, नामित, आनत, अवनत, परिणत, प्रणत, अवनत, नम्र, अञ्चित, अवनम्र, अवभुग्न, न्यक्र, न्यञ्चित, वक्र, प्रव्ह;

These Also : pliability;