अवनम् — प्रबलतायाः कारणात् अन्यस्य इच्छानुसारं प्रवर्तनानुकूलः व्यापारः।; "सः अस्य क्षेत्रस्य उद्वर्धकः अस्ति अतः जनाः तस्य पुरतः अवनमन्ति।" (verb)
अवनम् — {ava-√nam} (p. {-namat}##ind. p. {-namya}) to bow, make a bow to BhP. Śiś. ix, 74 Kathās##(perf. Ā. 3. pl. {-nanāmire}) to bow down (as the head) MBh. i, 5336: Caus. (ind. p. {-nāmya}) to bend down MBh. iii, 10043 Hariv. 3685##to bend (a bow) MBh. viii, 4606
इन्हें भी देखें :
These Also :