संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवनम्, आनम्, नम् — कस्यचन वस्तुनः उपान्तभागस्य उपान्तभागद्वयस्य वा समानां दिशम् अभि प्रवृत्त्यनुकूलःव्यापारः।; "वृद्धावस्थायां कटिः अवनमति।" (verb)

अवनम्, आनम्, नम् — उर्ध्वभागस्य अधोमुखीभवनानुकूलः व्यापारः।; "फलानां भारेण वृक्षः अवनमति।" (verb)