संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवभृथः

परे ले जाना‚ दूर करना‚ यज्ञ की समाप्ति पर स्नान‚ दीक्षान्त यज्ञीय स्नान

bearing or carrying away, bath taken after the sacrifice is over

विवरणम् : भृ धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

अवभृथः — यज्ञावशेषस्नानम्।; "यजमानः अवभृथाय सन्नद्धः।" (noun)

अवभृथः — प्रधानयज्ञसमापकापरयज्ञः।; "ऋषयः अवभृथं कुर्वन्ति।" (noun)

इन्हें भी देखें : अभिषेकः, अभिषवः, अवभृथः, अवभृथस्नपनम्;