संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवमन्थः — रोगविशेषः यस्मिन् उपस्थे गण्डः भवति।; "अवमन्थस्य कारणात् रुग्णः चलनसमये पीडाम् अनुभवति।" (noun)