संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवयवः

शरीर का अंग‚ अंश‚ अनुमान के पांच अवयव

limb, part, factors of inference

विवरणम् : अव + यु । यु मिश्रणामिश्रणयोः । अनुमान के पांच अवयव – प्रतिज्ञा‚ हेतु‚ उदाहरण‚ उपनय‚ निगमन ।
शब्द-भेद : पुं.

अवयवः

अंग (शरीर का), भाग, हिस्सा, शरीर (घटक)

part, limb, factors of inference

विवरणम् : अव + यु + अच्
वर्ग :
संस्कृत — हिन्दी

अवयवः — न्यायशास्त्रानुसारेण वाक्यस्य पञ्चसु अङ्गेषु प्रत्येकः।; "प्रतिज्ञाहेतूदाहरणोपनयननिगमनाः पञ्च अवयवाः सन्ति।" (noun)

इन्हें भी देखें : शाखा, विभागः; अवयवः, अवयवसूचकशब्दः, अङ्गम्, अंशः, उपकरणम्, एकदेशः; अवयवी, अवयवीशब्दः, अंशी; विकलः, विकला, विकलाङ्गी, विकलाङ्गिनी, हीनाङ्गः, हीनाङ्गी, अङ्गविकलः, अङ्गविकला; जननेन्द्रियः; अधिकाङ्गम्; अङ्गम्, शाखा, घटकः, अवयवः; दन्तः, दशनः, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, छद्वरः, दन्दंशः, जम्भः, हालुः, मल्लकः, फटः;