अवयवः
शरीर का अंग‚ अंश‚ अनुमान के पांच अवयव
limb, part, factors of inference
विवरणम् : अव + यु । यु मिश्रणामिश्रणयोः । अनुमान के पांच अवयव – प्रतिज्ञा‚ हेतु‚ उदाहरण‚ उपनय‚ निगमन ।
अवयवः
अंग (शरीर का), भाग, हिस्सा, शरीर (घटक)
part, limb, factors of inference
संस्कृत — हिन्दी
अवयवः — न्यायशास्त्रानुसारेण वाक्यस्य पञ्चसु अङ्गेषु प्रत्येकः।; "प्रतिज्ञाहेतूदाहरणोपनयननिगमनाः पञ्च अवयवाः सन्ति।" (noun)
इन्हें भी देखें :
शाखा, विभागः;
अवयवः, अवयवसूचकशब्दः, अङ्गम्, अंशः, उपकरणम्, एकदेशः;
अवयवी, अवयवीशब्दः, अंशी;
विकलः, विकला, विकलाङ्गी, विकलाङ्गिनी, हीनाङ्गः, हीनाङ्गी, अङ्गविकलः, अङ्गविकला;
जननेन्द्रियः;
अधिकाङ्गम्;
अङ्गम्, शाखा, घटकः, अवयवः;
दन्तः, दशनः, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, छद्वरः, दन्दंशः, जम्भः, हालुः, मल्लकः, फटः;