संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवयवी, अवयवीशब्दः, अंशी — सः शब्दः यः नैकविधानां एकदेशानां साकल्यम् एकत्वम् च सूचयति तथा च अवयवावयविभावसम्बन्धेन एकदेशैः सह सम्बध्यते।; "हस्तः अवयवी अङ्गुष्ठः च अवयवः।" (noun)