संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अवलिप्त — smeared (adjective)

संस्कृत — हिन्दी

अवलिप्त — यत् लिप्यते।; "भस्मेन अवलिप्तान् पात्रान् सा प्रक्षालयति।" (adjective)

Monier–Williams

अवलिप्त — {ava-liptá} mfn. smeared MBh. i, 6391 ; viii, 2059 Suśr. Vet##furred (as the tongue) Suśr##(= {ápi-ripta}, q.v.) blind (?) VS. xxiv, 3 Kauś##proud, arrogant Mn. iv, 79 MBh. &c

इन्हें भी देखें : अवलिप्तता; अवलिप्तत्व; अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता; बृहन्नौका, बृहन्नौ, बृहत्तरणी, बृहत्पोतः; दर्पता, औद्धत्यम्, उद्धतत्वम्, अभिमानता, अवलिप्तता, अवलिप्तत्वम्, आस्फालनम्; गर्वित, गर्विन्, सगर्व, गर्वर, गर्ववत्, गर्वितचित्त, सदर्प, दर्पवान्, दर्पी, मानी, अहङ्कारी, अहंयु, साहङ्कार, अहमानी, प्रगल्भ, उद्धत, उद्धतचित्त, उद्धतमनस्, समुद्धत, प्रौढ, उन्नद्ध, समुन्नद्ध, साटोप, आटोपी, उत्सिक्त, उन्नतशिरस्क, उन्नतमनस्क, समुन्नतचित्त, ऊर्ध्वदृष्टि, अवलिप्त, दर्पघ्मात, सावहेल, प्रधृष्ट;

These Also : smeared;