संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवलुण्ठनम्

लूटना, लूट

robbing

उदाहरणम् : लुण्ठति
विवरणम् : लुण्ठ् स्तेये
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अवलुण्ठनम् — कस्मिन्नपि स्थाने निपत्य एकदिक्तः अन्यदिक्पर्यन्तं वेगेन गमनस्य क्रिया।; "बालकेभ्यः मृदायाम् अवलुण्ठनं रोचते।" (noun)