Monier–Williams
अववाद — {ava-vāda} m. speaking ill of, evil report L##a command, order L##trust, confidence L##instruction, teaching Buddh
इन्हें भी देखें :
आज्ञा, आदेशः, निर्देशः, निदेशः, शासनम्, शिष्टिः, अववादः;
निन्दा, निन्दावाक्यम्, आक्षेपः, अधिक्षेपः, निर्भर्त्सना, दुरुक्तिः, अपवादः, परिवादः, गर्हा, दुष्कृतिः, निन्दनम्, अवर्णः, निर्व्वादः, परीवादः, उपक्रोशः, जुगुभा, कुत्सा, गर्हणम्, जुगुभनम्, कुत्सनम्, अपक्रोशः, भर्त्सनम्, अववादः, धिक्क्रिया, गर्हणा;
आज्ञा, आदेशः, निदेशः, निर्देशः, शासनम्, शिष्टिः, शास्तिः, नियोगः, प्रेरणा, अववादः, प्रयुक्तिः;