संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवशीभूत — यः वशीभूतः न भवति।; "स्थितप्रज्ञः पुरुषः सांसारिकेण सुखेन दुःखेन वा अवशीभूतः अस्ति।" (adjective)

Monier–Williams

अवशीभूत — {a-vaśī-bhūta} mfn. unrestrained, independent L##uninfluenced by magic L