संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अवशेषः

बचा‚ रहा–सहा

remainder

विवरणम् : शिष् धातु
शब्द-भेद : पुं.

अवशेषः

शेष, बचा हुआ, शेष भाग

remnant, remains, ruins

विवरणम् : अव + शिष् + घञ्
वर्ग :
संस्कृत — हिन्दी

अवशेषः — व्ययनाशोपभोगविश्लेषणादिभ्यः अवशिष्टम्।; "अस्मिन् सङ्ग्रहालये हडप्पानगरस्य अवशेषाः अपि सन्ति।" (noun)

इन्हें भी देखें : अवशेषः, अतिशेषः, परिशेषः, परिशेषम्, शिष्टम्; अवशिष्टम्, शेषः, अवशेषः, शिष्टम्, उच्छिष्टम्, परिशिष्टम्;