संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अवष्टम्भ — {ava-ṣṭambha} m. leaning or resting upon Suśr. &c##having recourse to anything, applying Pañcat. Sāh##self-confidence, resoluteness Suśr. Pañcat. (cf. {sâvaṣṭ})##beginning L##obstruction, impediment L##post or pillar L##gold L

इन्हें भी देखें : अवष्टम्भ्; अवष्टम्भमय; अवष्टम्भन; अवकीलकः, रोधः, अवष्टम्भः; स्कम्भः, स्तम्भः, अवष्टम्भः, यष्टिः, धारिका; श्रि, आश्रि, उपाश्रि, समाश्रि, अवलम्ब्, आलम्ब्, लम्ब्, उपश्रम्, निधा, उपधा, अवष्टम्भ्, अधिक्षि; समास्था, स्था, निविश्, अव-स्था; आदा, ग्रह्, प्रग्रह्, परिग्रह्, निग्रह्, विनिग्रह्, आसङ्ग्रह्, उपग्रह्, उपादा, पर्यादा, विग्रह्, प्रतिग्रह्, समादा, सन्निग्रह्, उपहन्, आबन्ध्, उपाधा, उपलभ्, अभ्यादा, अवष्टम्भ्; परासेधः, बन्धः, आसेधः, प्रग्रहणम्, बन्धनम्; रुध्, अवरुध्, आरुध्, उपरुध्, संरुध्, संनिरुध्, समारुध्, विष्टम्भ्, अवष्टम्भ्;