संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवसद्, अवसो — परमपरया अनुवर्तमानस्य आचारस्य अन्तगमनानुकूलः व्यापारः।; "अद्य समाजात् सहगमनस्य रीतिः अवसीदति।" (verb)