हिन्दी — अंग्रेजी
अवसान — demise (Noun)
अवसान — expiration (Noun)
अवसान — pause (Noun)
Monier–Williams
अवसान — {á-vasāna} mfn. ( {√vas}), not dressed RV. iii, 1, 6
अवसान — {ava-sāna} &c. {ava-√so}
अवसान — {ava-sāna} n. (cf. {ava-mocana}) 'where the horses are unharnessed', stopping, resting-place, residence RV. x, 14, 9 AV. ŚBr. MBh##a place chosen or selected for being built upon MānGṛ##(ifc. f. ({ā}) Ragh. i, 95) conclusion, termination, cessation Mn. ii, 71 Śak. &c##death Śak. Pañcat##boundary, limit L##end of a word, last part of a compound or period, end of a phrase Prāt. Pāṇ##the end of the line of a verse or the line of a verse itself. Ānukr. VPrāt. KātyŚr##N. of a place, (g. {takṣaśilâdi}, q.v.)
इन्हें भी देखें :
अवसानदर्श;
अवसानभूमि;
अवसानक;
अवसानिक;
अवसान्य;
सगरमाथा-पर्वतः, सगरमाथा, एवरेस्टः, एवरेस्टपर्वतः;
अन्तः, अन्तम्, समाप्तिः, निष्पत्तिः, सिद्धिः, पर्यन्तम्, प्रान्तः, समन्तः, पारः, पारम्, अवसानम्, पर्यवसानम्, अवसायः, अवसादः, अवसन्नता, सातिः, सायः;
विरामः, अनुज्ञा, अवसानम्, अनध्ययनम्;
अवसानम्;
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता;
विरामचिह्नाङ्कनम्, अवसानचिह्नाङ्कनम्, विरामचिह्नलेखनम्;
प्रार्थना, प्रार्थनम्, अभ्यर्थना, विनतिः, याचना, अर्थः, अर्थित्वम्, अर्थिता, याञ्चा;
These Also :
demise;
expiration;
pause;
terminal;