Monier–Williams
अवसेचन — {ava-secana} n. sprinkling, KāstyŚr. Suśr##water used for irrigating (trees) Mn. iv, 151##bathing MBh. iii, 8231##bleeding Suśr
इन्हें भी देखें :
रक्तस्रावः, रक्तमोक्षणम्, रक्तन्नुतिः, रुधिरक्षरणम्, वेतसाम्लः, रक्तपतनम्, असृग्विमोक्षणम्, असृग्स्रावः, रक्तावसेचनम्, अवसेकः, अवसेचनम्, सिरामोक्षः, सिराव्यधः, विश्रावणम्, व्यधा;
सिञ्चनम्, सेचनम्, अवसेचनम्, क्षालनम्, उक्षणम्, परिषेचनम्, आसेचनम्, अभिषेचनम्, आश्चोतनम्, आसेकः, घारः, परिषेकः, क्षरणम्;