Monier–Williams
अवाच्यदेश — {deśa} m. 'unmentionable region', the vulva Comm. on ŚBr
इन्हें भी देखें :
योनी, वराङ्गम्, उपस्थः, स्मरमन्दिरम्, रतिगृहम्, जन्मवर्त्म, अधरम्, अवाच्यदेशः, प्रकृतिः, अपथम्, स्मरकूपकः, अपदेशः, प्रकूतिः, पुष्पी, संसारमार्गकः, संसारमार्गः, गुह्यम्, स्मरागारम्, स्मरध्वजम्, रत्यङ्गम्, रतिकुहरम्, कलत्रम्, अधः, रतिमन्दिरम्, स्मरगृहम्, कन्दर्पकूपः, कन्दर्पसम्बाधः, कन्दर्पसन्धिः, स्त्रीचिह्नम्;