Monier–Williams
अवाप् — {avâp} (√{āp}), {-āpnoti} (Imper. 2. sg. {āpnuhi}) to reach, attain, obtain, gain, get Up. Mn. MBh. &c##to get by division (as a quotient) Sūryas##to suffer (e.g. blame or unpleasantness or pain) Mn. Ragh. xviii, 34 Pañcat.: Caus. to cause to obtain anything (acc.) Naish. viii, 89
इन्हें भी देखें :
अवाप्त;
अवाप्तवत्;
अवाप्तव्य;
अवाप्ति;
अवाप्य;
अर्ज्, आप्, समाप्, अभिलभ्, उपलभ्, परिलभ्, संलभ्, समालभ्, समुपलभ्, अभिविद्, संविद्, अभ्याप्, अवाप्, ग्रह्, अभ्यासद्, अभिसम्प्राप्, अभिसम्पद्, अभिसम्प्रपद्, अधिगम्, अधिविद्, अभिगम्, अनुविद्, अभिप्राप्, अभिसिध्, प्रलभ्;
लभ्, आप्, प्राप्, अवाप्, उपलभ्, अधिगम्, विद्;
गन्तव्यम्;
रुद्राक्षः, तृणमेरुः, अमरः, पुष्पचामरः;
अर्ज्, उपार्ज्, लभ्, उपलभ्, प्राप्, अवाप्, अधिगम्, अश्, उपाश्, आदा, उपादा, निर्विश्, कॣप्;
अर्ज्, उपार्ज्, प्राप्, आप्, अवाप्, लभ्, अभिलभ्, अभ्यश्;
प्राप्तिः, आदानम्, प्रापणम्, अवाप्तिः, लब्धिः, उपलब्धिः;
These Also :
acquisition;