संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अवाप् — {avâp} (√{āp}), {-āpnoti} (Imper. 2. sg. {āpnuhi}) to reach, attain, obtain, gain, get Up. Mn. MBh. &c##to get by division (as a quotient) Sūryas##to suffer (e.g. blame or unpleasantness or pain) Mn. Ragh. xviii, 34 Pañcat.: Caus. to cause to obtain anything (acc.) Naish. viii, 89

इन्हें भी देखें : अवाप्त; अवाप्तवत्; अवाप्तव्य; अवाप्ति; अवाप्य; अर्ज्, आप्, समाप्, अभिलभ्, उपलभ्, परिलभ्, संलभ्, समालभ्, समुपलभ्, अभिविद्, संविद्, अभ्याप्, अवाप्, ग्रह्, अभ्यासद्, अभिसम्प्राप्, अभिसम्पद्, अभिसम्प्रपद्, अधिगम्, अधिविद्, अभिगम्, अनुविद्, अभिप्राप्, अभिसिध्, प्रलभ्; लभ्, आप्, प्राप्, अवाप्, उपलभ्, अधिगम्, विद्; गन्तव्यम्; रुद्राक्षः, तृणमेरुः, अमरः, पुष्पचामरः; अर्ज्, उपार्ज्, लभ्, उपलभ्, प्राप्, अवाप्, अधिगम्, अश्, उपाश्, आदा, उपादा, निर्विश्, कॣप्; अर्ज्, उपार्ज्, प्राप्, आप्, अवाप्, लभ्, अभिलभ्, अभ्यश्; प्राप्तिः, आदानम्, प्रापणम्, अवाप्तिः, लब्धिः, उपलब्धिः;

These Also : acquisition;