संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवित्करणम् — पाशुपतदर्शनानुसारं तद् कर्म यद् अन्येषां मतेन निन्दनीयं भवति।; "अवित्करणस्य कर्ता योग्यायोग्यस्य विवेकेन रहितः भवति।" (noun)