संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अविपर्ययः

व्यत्यय का न होना‚ गलती न होना

non inversion, absence of error

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अविपर्ययः — विपर्ययस्य अभावः।; "अस्मिन् शब्दे वर्णानाम् अविपर्ययः अस्ति।" (noun)