संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अवियोगव्रतम् — कल्किपुराणानुसारेण तद् व्रतं यस्य आचरणेन स्त्री पतिवियोगं न अनुभवति।; "मार्गशीर्षशुक्लतृतीयायाम् अवियोगव्रतं आचरन्त्यः महिलाः चन्द्रमसः दर्शनं कृत्वा एव दुग्धं पिबन्ति।" (noun)