संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अविरक्तिः, अविरतिः — कर्मादिषु आसक्त्या प्रवृत्तिः।; "अविरक्तेः कारणात् मोहपाशे वयं बद्धाः।" (noun)