संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अविरतिः — जैनमतानुसारेण धर्मशास्त्रम् अतिक्रम्य वर्तनम्।; "अविरतिः निन्दनीया अस्ति।" (noun)

इन्हें भी देखें : नित्यता, अविराम, अविरतिः, स्थायित्व, ध्रौव्यम्, अविश्रान्तिः; अविरक्तिः, अविरतिः;