संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अविश्वासप्रस्तावः — शासनं पराजेतुं दुर्बलं कर्तुं वा विपक्षेण कदाचित् तत्कालिकैः समर्थकैः वा संसदि रुढ्या स्थापितः प्रस्तावः।; "विपक्षिणैः शासनस्य पुरतः अविश्वासप्रस्तावः स्थापितः।" (noun)