अगोचरः
अविषय
what is beyond reach
अविषय — विषयरहितः।; "समाधौ एव साधकस्य अविषयाणि इन्द्रियाणि सन्ति।" (adjective)
अविषय — {a-viṣaya} m. anything out of reach, anything impossible or improper MBh. xiii, 2207 Śak. Kathās##not a proper object for (gen.). Mālatīm. Veṇis##(mfn.) not having an object NṛisUp
इन्हें भी देखें :