संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अविषा, निर्विषातृणम् — हिमालयप्रदेशे लभ्यमाना औषधीया वनस्पतिः।; "अविषया सर्पवृश्चिकादीनां विषस्य प्रभावः दूरीभवति।" (noun)