संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अव्यक्तक्रिया — बीजगणिते वर्तमाना एका क्रिया।; "अद्यपि अव्यक्तक्रियां ज्ञातुं न शक्नोमि।" (noun)

Monier–Williams

अव्यक्तक्रिया — {kriyā} f. algebraic calculation L