संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अव्यक्तानुकरण — अव्यक्तस्य पदस्य शब्दस्य वा अनुकरणम्।; "पशूनां पक्षिणां च ध्वनेः मनुष्यैः कृतम् अनुकरणम् अव्यक्तानुकरणम् अस्ति।" (noun)

Monier–Williams

अव्यक्तानुकरण — {avyaktânukaraṇa} n. the imitating of inarticulated sound Pāṇ. 5-4, 57 and vi, 1, 98