अव्ययम्
ब्रह्म‚ व्याकरण में वह शब्द जिसके रूप में अन्तर न पड़े
brahman, indeclinable in grammar
अव्ययम् — व्याकरणे वर्तमानः सः शब्दः यः सर्वासु विभक्तिषु लिङ्गेषु तथा च वचनेषु समानः एव अस्ति।; "अद्य प्रथमायां तासिकायां अध्यापिका अव्ययस्य विषये निवेदयति।" (noun)