संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अव्ययम्

ब्रह्म‚ व्याकरण में वह शब्द जिसके रूप में अन्तर न पड़े

brahman, indeclinable in grammar

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अव्ययम् — व्याकरणे वर्तमानः सः शब्दः यः सर्वासु विभक्तिषु लिङ्गेषु तथा च वचनेषु समानः एव अस्ति।; "अद्य प्रथमायां तासिकायां अध्यापिका अव्ययस्य विषये निवेदयति।" (noun)