संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अव्यापकता — व्यापकतायाः अभावः।; "कल्पनायाः अव्यापकता मन्दत्वम् जनयति।" (noun)

Monier–Williams

अव्यापकता — {tā} f. or noncomprehensiveness or generation, speciality