संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अव्याप्तिः — व्याप्तिः च तदभाववदवृत्तित्वम् व्यापकसमानाधिकरण्यम् अनौपाधिकत्वम् आधेयतादिवत् वस्तुभावविशेषः लक्ष्ये लक्षणस्याप्रवृत्तिः।; "अव्याप्तिः इति एकः दोषः अस्ति।" (noun)

अव्याप्तिः — व्याप्तेः अभावः।; "जलस्य अव्याप्तिः कष्टप्रदा अस्ति।" (noun)