अव्युत्पन्न — (व्याकरणशास्त्रानुसारेण सः शब्दः)यस्य व्युत्पत्तिः न जायते।; "एतेषु शब्देषु अव्युत्पन्नान् शब्दान् अन्यत्र लिखन्तु।" (adjective)
अव्युत्पन्न — यस्य कस्मादपि व्युत्पत्तिः न दीयते।; "तेन स्वस्य शोधकार्यार्थम् अव्युत्पन्नानां शब्दानां सूचिः निर्मिता।" (adjective)
अव्युत्पन्न — {a-vyutpanna} mfn. not ensuing or following, Veṇis##underived (as a word), having no etymology Pāṇ. 7-2, 8 Pat##unaccomplished, inexperienced BhP. &c
इन्हें भी देखें :