संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अशक्तता — feebleness (Noun)

अशक्तता — incapacity (Noun)

अशक्तता — invalidity (Noun)

संस्कृत — हिन्दी

अशक्तता — गुणयोग्यतातीव्रतादिषु न्यूनस्य अवस्था।; "युरोपीयेभ्यः आपणेभ्यः प्राप्तेभ्यः अशक्ततायाः वार्तया भारतीयम् आपणम् अपि मन्दायते।" (noun)

इन्हें भी देखें : असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;

These Also : invalidity; disability leave; disability pension; feebleness; incapacity; permanent total disability benefit;