संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अशक्ति

असमर्थता‚ कमजोरी

helplessness, weakness, incapability

शब्द-भेद : स्‍त्री.
Monier–Williams

अशक्ति — {a-śakti} f. inability, incapability

इन्हें भी देखें : दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः, असामर्थ्यम्, क्षीणता, क्लीबता, दीनता, अशक्तिः, क्लैब्यम्, अबलम्, कश्मलम्, कार्पण्यम्; शक्तिवैकल्यम्, वैह्वल्यम्, ग्लानिः, म्लानेन्द्रियः, म्लानेन्द्रिया, म्लानेन्द्रियम्, म्लानाङ्गः, म्लानाङ्गा, म्लानाङ्गम्, क्षीणबलम्, क्षीणबला, क्षीणबलः, हृतबला, हृतबलम्, हृतबलः, हृतौजाः, हृतौजः, सत्त्वक्षयः, बलक्षयः, दौर्बल्यम्, अबल्यम्, क्लैब्यम्, अशक्तिः, निःशक्तिः; असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;